Go To Mantra

ते रु॒द्रासः॒ सुम॑खा अ॒ग्नयो॑ यथा तुविद्यु॒म्ना अ॑वन्त्वेव॒याम॑रुत्। दी॒र्घं पृ॒थु प॑प्रथे॒ सद्म॒ पार्थि॑वं॒ येषा॒मज्मे॒ष्वा म॒हः शर्धां॒स्यद्भु॑तैनसाम् ॥७॥

English Transliteration

te rudrāsaḥ sumakhā agnayo yathā tuvidyumnā avantv evayāmarut | dīrgham pṛthu paprathe sadma pārthivaṁ yeṣām ajmeṣv ā mahaḥ śardhāṁsy adbhutainasām ||

Mantra Audio
Pad Path

ते। रु॒द्रासः॑। सुऽम॑खाः। अ॒ग्नयः॑। य॒था॒। तु॒वि॒ऽद्यु॒म्नाः। अ॒व॒न्तु॒। ए॒व॒याम॑रुत्। दी॒र्घम्। पृ॒थु। प॒प्र॒थे॒। सद्म॑। पार्थि॑वम्। येषा॑म्। अज्मे॑षु। आ। म॒हः। शर्धां॑सि। अद्भु॑तऽएनसाम् ॥७॥

Rigveda » Mandal:5» Sukta:87» Mantra:7 | Ashtak:4» Adhyay:4» Varga:34» Mantra:2 | Mandal:5» Anuvak:6» Mantra:7


Reads times

SWAMI DAYANAND SARSWATI

फिर उसी विषय को कहते हैं ॥

Word-Meaning: - हे मनुष्यो ! (ते) वे (सुमखाः) सुन्दर न्यायाचरण और यज्ञ के करनेवाले (रुद्रासः) मध्यम विद्वान् जन (यथा) जैसे (अग्नयः) अग्नि के सदृश वर्त्तमान (तुविद्युम्नाः) बहुत धन और यश से युक्त हुए हम लोगों की (अवन्तु) रक्षा करें (येषाम्) जिन (अद्भुतैनसाम्) अद्भुत बड़े पापवालों के (अज्मेषु) संग्रामों में (शर्धांसि) बलों और (महः) बड़े (दीर्घम्) लम्बे (पृथु) विस्तृत वा प्रसिद्ध (पार्थिवम्) पृथिवी में विदित (सद्म) ठहरते हैं जिसमें उस स्थान को (एवयामरुत्) बुद्धिमान् पुरुष (आ, प्रपथे) अच्छे प्रकार प्रसिद्ध करता है ॥७॥
Connotation: - इस मन्त्र में उपमालङ्कार है । जो मनुष्य अग्नि के सदृश पाप के नाश करने, सत्य के प्रकाश करने और दुष्टों के रुलानेवाले, श्रेष्ठों के पालक हैं, वे ही अधिक कीर्त्तिवाले होते हैं ॥७॥
Reads times

SWAMI DAYANAND SARSWATI

पुनस्तमेव विषयमाह ॥

Anvay:

हे मनुष्या ! ते सुमखा रुद्रासो यथाऽग्नयस्तुविद्युम्ना अस्मानवन्तु येषामद्भुतैनसामज्मेषु शर्धांसि महो दीर्घं पृथु पार्थिवं सद्मैवयामरुदाऽऽपप्रथे ॥७॥

Word-Meaning: - (ते) (रुद्रासः) मध्यमा विद्वांसः (सुमखाः) शोभनन्यायाचरणयज्ञानुष्ठातारः (अग्नयः) अग्निवद्वर्त्तमानाः (यथा) येन प्रकारेण (तुविद्युम्नाः) बहुधनयशोन्विताः (अवन्तु) (एवयामरुत्) (दीर्घम्) (पृथु) विस्तीर्णं प्रख्यातं वा (पप्रथे) प्रख्यापयति (सद्म) सीदन्ति यस्मिन् (पार्थिवम्) पृथिव्यां विदितम् (येषाम्) (अज्मेषु) अजन्ति गच्छन्ति येषु सङ्ग्रामेषु (आ) (महः) (शर्धांसि) बलानि (अद्भुतैनसाम्) अद्भुतानि महान्त्येनांसि पापानि येषान्ते ॥७॥
Connotation: - अत्रोपमालङ्कारः । ये मनुष्या अग्निवत्पापप्रणाशकाः सत्यप्रकाशकाः दुष्टानां रोदयितारः श्रेष्ठानां पालकाः सन्ति त एवातुलकीर्त्तयो भवन्ति ॥७॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - या मंत्रात उपमालंकार आहे. जी माणसे अग्नीप्रमाणे पापनाशक, सत्यप्रकाशक, दुष्टांना रडविणारे, श्रेष्ठांचे पालक असतात तीच अधिक कीर्तिमान असतात. ॥ ७ ॥